B 542-24 Mahāturīyakavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 542/24
Title: Mahāturīyakavaca
Dimensions: 25 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/249
Remarks:


Reel No. B 542-24 Inventory No. 33777

Title Mahāturīyakavaca

Remarks ascribed to the Rudrayāmala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.0 cm

Folios 2

Lines per Folio 9

Foliation figures in the lower right-hand margin of the verso

Date of Copying ŚS 1671

Place of Deposit NAK

Accession No. 1/249

Manuscript Features

Excerpts

Beginning

oṁ namaḥ paradevatāyai ||     ||

śrīkārttikeya uvāca ||

kavacaṃ paradevyās tu śrotum icchāmi durlabhaṃ ||

sūcitaṃ yat tvayā pūrvaṃ sarvasiddhipradāyakaṃ 1

†tadvināma†dhikāro sti japadhyānādikarmaṇi ||

†tattvaiva† kathitaṃ yasmāt tasmāt tad vada me guro 2 (fol. 1v1–2)

End

jagad vaśyaṃ bhavet tasya nātra kāryā vicāraṇā ||

devīputro bhavec cāṃte tvaṃ yathā mama putratā 33

iti te kathitaṃ sarvaṃ saguṇaṃ bhajate kramaṃ ||

nirguṇaṃ paramaṃ vakṣye turīyaṃ śṛṇu vatsaka 34 (fol. 2v7–8)

Colophon

iti śrīrudrayāmale harakumārasaṃvāde mahāturīyakavacaṃ saṃpūrṇaṃ || ❁ ||

śrīśāke 1671 mārgaśī[r]ṣapaṃcamyāṃ likhitaṃ (fol. 2v8–9)

Microfilm Details

Reel No. B 542/24

Date of Filming 13-11-1973

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 18-06-2009

Bibliography